Advertisements
Advertisements
Question
सन्धिकोषः।
कस्मिंश्चित् = कस्मिन् + ______।
Solution
कस्मिंश्चित् = कस्मिन् + चित्।
APPEARS IN
RELATED QUESTIONS
सन्धिकोषः।
कोऽपि = ______ + अपि।
सन्धिकोषः।
______ = पुनः + आगन्तव्यम्।
सन्धिकोषः।
केनापि = ______ + अपि।
सन्धिकोषः।
______ = दृष्ट्वा + एव
सन्धिकोषः।
वक्तुमास्यं = ______ + आस्यम्।
सन्धिकोषः।
दूरेऽपि = दूरे + ______।
सन्धिकोषः।
केतकीगन्धमाघ्राय = ______ + आघ्राय।
सन्धिकोषः।
______ = लोकेभ्यः + धेनवः।
सन्धिकोषः।
प्रारब्धमुत्तमजनाः = प्रारब्धम् + ______।
सन्धिकोषः।
पुनरपि = ______ + अपि।
सन्धिकोषः।
केशा नखा नराः = ______ + ______ + नराः।
सन्धिकोषः।
कामपि = ______ + अपि।
सन्धिकोषः।
नेच्छामि = न + ______।
सन्धिकोषः।
दातुमिच्छामि = ______ + इच्छामि।
सन्धिकोषः।
अधिकमादातुम् = अधिकम् + ______।
सन्धिकोषः।
______ = द्वौ + अपि।
सन्धिकोषः।
प्रसिद्धमेव = ______ + एव।
सन्धिकोषः।
सत्यमेव = सत्यम् + ______।
सन्धिकोषः।
तथापि = ______ + अपि।
सन्धिकोषः।
इयमेवावश्यकता = इयम् + एव + ______।
सन्धिकोषः।
______ = किम् + अपि।
सन्धिकोषः।
पादकर्तनानन्तरमपि = पादकर्तनानन्तरम् + ______।