English

सन्धिकोषः। कस्मिंश्चित्‌ = कस्मिन्‌ + ______। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिकोषः।

कस्मिंश्चित्‌ = कस्मिन्‌ + ______।

Fill in the Blanks

Solution

कस्मिंश्चित्‌ = कस्मिन्‌ + चित्‌

shaalaa.com
सन्धिकोषः।
  Is there an error in this question or solution?
Chapter 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [Page 100]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q ३. १. | Page 100

RELATED QUESTIONS

सन्धिकोषः।

कोऽपि = ______ + अपि।


सन्धिकोषः।

______ = पुनः + आगन्तव्यम्‌।


सन्धिकोषः।

केनापि = ______ + अपि।


सन्धिकोषः।

______ = दृष्ट्वा + एव


सन्धिकोषः।

वक्तुमास्यं = ______ + आस्यम्‌।


सन्धिकोषः।

दूरेऽपि = दूरे + ______।


सन्धिकोषः।

केतकीगन्धमाघ्राय = ______ + आघ्राय।


सन्धिकोषः।

______ = लोकेभ्यः + धेनवः।


सन्धिकोषः।

प्रारब्धमुत्तमजनाः = प्रारब्धम्‌ + ______।


सन्धिकोषः।

पुनरपि = ______ + अपि।


सन्धिकोषः।

केशा नखा नराः = ______ + ______ + नराः।


सन्धिकोषः।

कामपि = ______ + अपि।


सन्धिकोषः।

नेच्छामि = न + ______।


सन्धिकोषः।

दातुमिच्छामि = ______ + इच्छामि।


सन्धिकोषः।

अधिकमादातुम्‌ = अधिकम्‌ + ______।


सन्धिकोषः।

______ = द्वौ + अपि।


सन्धिकोषः।

प्रसिद्धमेव = ______ + एव।


सन्धिकोषः।

सत्यमेव = सत्यम्‌ + ______।


सन्धिकोषः।

तथापि = ______ + अपि।


सन्धिकोषः।

इयमेवावश्यकता = इयम् + एव + ______।


सन्धिकोषः।

______ = किम्‌ + अपि।


सन्धिकोषः।

पादकर्तनानन्तरमपि = पादकर्तनानन्तरम्‌ + ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×