English

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत- विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते। - Sanskrit

Advertisements
Advertisements

Question

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।

One Line Answer

Solution 1

विवशाः प्राणिनः कुत्र पिपीलिकाः इव निहन्यन्ते?

shaalaa.com

Solution 2

विवशाः प्राणिनः कस्मिन् पिपीलिकाः इव निहन्यन्ते?

shaalaa.com
भूकम्पविभीषिका
  Is there an error in this question or solution?
Chapter 10: भूकम्पविभीषिका - अभ्यासः [Page 86]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 10 भूकम्पविभीषिका
अभ्यासः | Q 3. (ग) | Page 86

RELATED QUESTIONS

कीदृशानि भवनानि धाराशायीनि जातानि?


भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?


पृथिव्याः स्खलनात्जा किं यते?


समग्रं विश्वं कै: आतंकित: दृश्यते?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)


परसवर्णसन्धिनियमानुसारम्

किञ्च = ______ + च


 परसवर्णसन्धिनियमानुसारम्

 ______ = नगरम् + तु


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-

सम्पन्तम्‌ प्रविशन्तीभि:
ध्वस्तभवनेषु सुचिरेणैव
निस्सरन्तीभि: विपन्नम्‌
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

विशीर्णा – वि + शृ + क्त + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हतः – ______ + ______


पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______


पाठात् विचित्य समस्तपदानि लिखत-

ध्वस्तेषु च तेषु भवनेषु – ______


पाठात् विचित्य समस्तपदानि लिखत-

प्राक्तने च तस्मिन् युगे – ______


विसर्गसन्धिनियमानुसारम्

______ = विस्फोटैः + अपि


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×