English

विलोमपदेः सह योजयत।अहिसा, अनुद्वेगकरम्‌, अभ्यसनम्‌, सत्यम्‌, पात्रे, सौम्यत्वम्‌, अपात्रे, असत्यम्‌, काठिन्यम्‌, अनभ्यसनम्‌, उद्वेगकरम्‌, हिंसा - Sanskrit (Elective)

Advertisements
Advertisements

Question

विलोमपदेः सह योजयत।

(क) अहिसा  अपात्रे
(ख) अनुद्वेगकरम्‌  असत्यम्‌
(ग) अभ्यसनम्‌  काठिन्यम्‌
(घ) सत्यम्‌ अनभ्यसनम्‌
(ङ) पात्रे उद्वेगकरम्‌
(च) सौम्यत्वम्‌ हिंसा
Fill in the Blanks

Solution

(क) अहिसा  हिंसा
(ख) अनुद्वेगकरम्‌  उद्वेगकरम्‌
(ग) अभ्यसनम्‌ अनभ्यसनम्‌
(घ) सत्यम्‌ असत्यम्
(ङ) पात्रे अपात्रे
(च) सौम्यत्वम्‌ काठिन्यम्‌
shaalaa.com
सत्त्वमाहो रजस्तमः
  Is there an error in this question or solution?
Chapter 13: सत्त्वमाहो रजस्तम: - अभ्यासः [Page 84]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 13 सत्त्वमाहो रजस्तम:
अभ्यासः | Q 6 | Page 84

RELATED QUESTIONS

श्रद्धा कतिविधा भवति?


देहिनां का स्वभावजा भवति?


दुःखशोकामयप्रदाः आहाराः कस्य इष्टाः?


कीदृशं वाक्यं वाङ्मयं तप उच्यते? 


देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?


प्रत्युपकारार्थं यद्दानं तत्‌ कीदृशं दानं कथ्यते?


तामसं दानं पात्रेभ्यः दीयते अपात्रेभ्यः वा?


श्रद्धा कस्य अनुरूपा भवति?


तामसा जनाः कान्‌ यजन्ते?


के जनाः दम्भाहकारसंयुक्ताः भवन्ति?


सात्विकप्रियाः आहाराः कीदृशाः भवन्ति?


किं किं शारीरं तप उच्यते?


राजसं दानं किम्‌ उच्यते?


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

सात्विकाः देवान्‌ यजन्ते। 


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

शारीरं तप उच्यते।


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

वाङ्मयं तप उच्यते।


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

यदानम्‌ अपात्रेभ्यः दीयते। 


प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 सात्विकी   ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
पर्युषितम् ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
सौम्यत्वम्  ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 दातव्यम्‌  ______ ______

पर्यायपदेः सह मेलनं कुरुत।

देव: ______, ______ 


प्रकृतिप्रत्ययविभागं कुरुत।

गुरुः - ______,  ______। 


पर्यायपदेः सह मेलनं कुरुत।

प्राज्ञः ______ ______ । 


पर्यायपदेः सह मेलनं कुरुत।

शौचम् - ______, ______, ______ । 


विशेषणं विशेष्येण सह मेलनं कुरुत।

(क) सत्वानुरूपा आहारः
(ख) तामसाः भोजनम्‌
(ग)  घोरम्‌ वाक्यम्‌
(घ) प्रियः जनाः
(ङ) पर्युषितम्‌ तपः
(च) अनुद्वेगकरम् श्रद्धा

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
न शास्त्रविहितम्‌ - ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
अहंकारेण संयुक्ताः ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
प्रियं च हितं च -  _____

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
मनसः प्रसादः  _____

सन्धिं सन्धिच्छेदं वा कुरुत।

तपो जनाः -  ______ ______


सन्धिं सन्धिच्छेदं वा कुरुत।

यज्ञस्तपस्तथा - ______ ______


सन्धिं सन्धिच्छेदं वा कुरुत।

आहरस्त्वपि - ______ ______ 


सन्धिं सन्धिच्छेदं वा कुरुत।

प्रति+उपकारार्थम्‌ - _______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×