English

SSC (English Medium) 10th Standard Board Exam - Maharashtra State Board Important Questions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
< prev  41 to 60 of 161  next > 

माध्यमभाषया उत्तरत।

धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम्‌ अकरोत्‌?

Appears in 1 question paper
Chapter: [0.01] आद्यकृषक : पृथुवैन्यः। (गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।

Appears in 1 question paper
Chapter: [0.01] आद्यकृषक : पृथुवैन्यः। (गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

गद्यांशं पठित्वा निर्दिष्टाः कूतीः कुरुत।

अस्ति चम्पकं नाम अरण्यम्‌। अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राड्गः वने भ्रमन्‌ केनापि शृगालेन अवलोकितः क्षुद्र्बुद्धि: नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम्‌  ऐच्छत्। अस्तद्गते सवितरि क्षुद्र्बुद्धि: मृगेण सह मृगस्य निवासस्थानं गतः मृगशृगालौ दृष्ट्वा काकोऽवदत्‌, "सखे, चित्राद्ग! कोऽयं द्वितीयः? " मृगः अब्रूत, "जम्बूकोऽयम्‌। अस्मत्सख्यम्‌ इच्छति।" काकः उपादिशत्‌, '' अकस्मादागन्तुना सह मित्रता न युक्ता।'' तदाकण्य॑ जम्बूकः सकोपम्‌ आह," मृगस्य प्रथम दर्शने भवानपि अपरिचितः एव आसीत्‌। यथायं मृगः मम बन्धुः तथा भवानपि।" मृगः अब्रवीत्, "अलं विवादेन। वयं सर्वे आनन्देन एकत्र निवसामः। " काकेनोकतम्‌ “एवमस्तु।''

किज्चित्कालानन्तरं शृगालः मृगम्‌ अवदत्‌, 'वनेऽस्मिन्‌ एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्‌)' तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम्‌ अखादत्‌। तद्‌ दृष्ट्वा एकस्मिन्‌ दिने कषतरपतिना पाशः योजितः। तत्रागतः मृगः पाशैर्बद्धः। सः अचिन्तयत्‌, “इदानीं मित्राण्येव शरणं मम।'' दूरात्‌ तत्‌ पश्यन्‌ जम्बूकः मनसि आनन्दितः।

(1) अववबोधनम्‌(4 तः 3)    (3)

(क) उचितं कारणं चित्वा वाकयं पुनर्लिखत।   (1)

शृगालः मृगेण सह मित्रताम्‌ ऐच्छत्‌ यतः - ______

  1. तस्य मृगे प्रीतिः आसीत्‌।
  2. तस्य स्वा्थहेतुः आसीत्‌।

(ख) कः कं वदति? "दर्शयामि त्वाम्‌!"     (1)

(ग) पूर्णवाक्येन उत्तरं लिखत   (1)

अरण्ये कौ निवसतः स्म?

(घ) अमरकोषात्‌ शब्दं योजयित्वा वाकयं पुनर्लिखत।   (1)

जम्बूकः सकोपम्‌ आह।

(2) शब्दज्ञानम्‌। (3 तः 2)    (2)

(क) गद्यांशात्‌ 2 पूर्वकालवाचक - धातुसाधित -त्वान्त- अव्यये चित्वा लिखत।   (1)

(ख) प्रश्ननिर्माणं कुरुत।   (1)

क्षेत्रपतिना पाशः योजितः।

(ग) लकारं लिखत।    (1)

मृगः अब्रूत,“ जम्बूकोऽयम्‌।'"

(3) पृथक्करणम्‌।    (2)

क्रमेण योजयत।

  1. काकस्य उपदेशः।
  2. मृगकाकशुगालानाम्‌ एकत्र निवासः।
  3. शृगालस्य मृगेण सह मित्रता।
  4. मृगकाकयोः स्नेहेन निवासः।
Appears in 1 question paper
Chapter: [0.02] व्यसने मित्रपरीक्षा। (गद्यम्)
Concept: व्यसने मित्रपरीक्षा।

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

किञ्चित्कालानन्तरं शृगाल: मृगम्‌ अवदत्‌ , 'वनेऽस्मिन्‌ एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्‌।' तथा कृते मृग: प्रत्यहं तत्र गत्वा सस्यम्‌ अखादत्‌। तद्‌ दृष्ट्वा एकस्मिन्‌ दिने क्षेत्रपतिना पाश: योजित:। तत्रागत: मृग:  पाशैर्बद्ध:। सः अचिन्तयत्‌, “इदानीं मित्राण्येव शरणं मम।” दूरात्‌ तत्‌ पश्यन्‌ जम्बूक: मनसि आनन्दितः। सोऽचिन्तयत्‌, “फलितः मे मनोरथ:। इदानी प्रभूतं भोजनं प्राप्स्यामि।” मृगस्तं दृष्ट्वा अब्रवीत्, “मित्र, छिन्धि तावन्मम बन्धनम्‌। त्रायस्व माम्‌।'' जम्बूको दूरादेवावदत्‌, “मित्र, टृढोऽयं बन्ध :। स्नायुनिर्मितान्‌ पाशानेतान्‌ कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा स: समीपमेव वृक्षस्य पृष्टतः निभृतं स्थितः।

प्रदोषकाले मृगमन्विष्यन्‌ काकस्तत्रोपस्थित:। मृगं तथाविधं दृष्ट्वा स उवाच, “सखे ! किमेतत्‌ ? मृगेणोक्तम्‌, “सुहृद्वाक्यस्य अनादरात्‌ बद्धोऽहम्‌। उक्तं च-

सुहदां हितकामानां य: शुणोति न भाषितम्‌।
विपत्‌ सन्निहिता तस्य स: नर: शत्रुनन्दनः।।"

काक: अब्रुत, “स वञ्चक : क्वास्ते?” मृगेणोक्तम्‌, “मन्मांसार्थी तिष्ठत्यत्रैव।” काक: उक्तवान्‌, “उपायस्तावत्‌ चिन्तनीय:।”

(1) अवबोधनम्‌। (4 तः 3)     

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।   1

  1.  एकस्मिन्‌ दिने ______ पाशः योजितः। (क्षेत्रपतिना/जम्बूकेन)
  2. फलितः  मे ______। (कार्यभाग:/मनोरथ:)

(ख) पूर्णवाक्येन उत्तरं लिखत।   1

क्षुद्रबुद्धि: कुतर निभृतं स्थितः ?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।   1

क्षेत्रम्‌ आगत: शृगालः पाशैर्बद्धः।

(घ) एषः गद्यांशं: कस्मात्‌ पाटात उद्धूत: ?    1

(2) शब्दज्ञानम्‌।   (3 तः 2) 

(क) लकारं लिखत।   1

इदानीं प्रभूतं भोजनं प्राप्स्यामि

(ख) सन्धिविग्रहं कुरुत।   1

वनेऽस्मिन् = ______ + ______।

(ग) प्रश्न निर्माणं कुरुत।   1

प्रदोषकाले मृगमन्विष्यन्‌ काक: तत्रोपस्थितः।

(3) पृथक्करणम्‌।   2

क्रमेण योजयत।

  1. क्षेत्रपतिना पाशयोजनम्‌।
  2. शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्‌।
  3. मृगस्य पाशबन्धनम्‌।
  4. मृगस्य प्रत्यहं क्षेत्रं गमनम्‌।
Appears in 1 question paper
Chapter: [0.02] व्यसने मित्रपरीक्षा। (गद्यम्)
Concept: व्यसने मित्रपरीक्षा।

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)

विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम्‌
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः । 

घटं भिन्द्यात् पटं छिन्द्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण प्रसिद्धः पुरुषो भवेत्‌। 

यथैव सकला नद्यः प्रविशन्ति महोदधिम्‌
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)

(क) पूर्णवाक्येन उत्तरं लिखत ।  (1)

नरः किं छिन्द्यात्‌?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत ।   (1)

  अ 
(1)  सर्वे  नद्यः
(2)  सकलाः  पुरुषः
    धर्माः

(ग) पूर्वपदं उत्तरपदं लिखत ।   (1)

  1. पुरुषो भवेत्‌ = ______ + भवेत्‌ ।
  2. कुर्याद्रासभरोहणम्‌ = कूर्यात्‌ + ______ ।

(2) जालरेखायिन्रं पूरयत ।    (2)

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

पद्ये शुद्धे पूर्णे च लिखत ।

रथस्यैक ____________
____________नोपकरणे ।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

अन्वयं पूरयत।

अल्पानाम्‌ ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
Concept: सूक्तिसुधा।

तालिकापूर्तिं कुरुत ।

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
त्वया ______ ______ तृतीय
______ भवतोः भवत्सु सप्तमी
______  ______  काः   द्वितीया.
Appears in 1 question paper
Chapter: [0.032] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

तालिकापूर्तिं कुरुत ।

क्रियापदतालिका।

लकार: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  पुरुष:
लङ् ______ ______ अखादन प्रथम:
लोट कुरु ______ ______ मध्यम:
लृट् ______ रचयिष्यावः ______ उत्तम:
Appears in 1 question paper
Chapter: [0.032] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

तालिकापूर्तिं कुरुत। 

नामतालिका। 

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ मालाभ्याम्‌ ______ तृतीया
भगवते ______ ______  चतुर्थी
______ ______  जन्मसु सप्तमी
Appears in 1 question paper
Chapter: [0.032] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

तालिकापूर्तिं कुरुत ।

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
______ इमौ ______ प्रथमा
कस्मात्‌ ______ ______ पञ्चमी
______  ______  तासु   सप्तमी
Appears in 1 question paper
Chapter: [0.032] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

तालिकापूर्तिं कुरुत।

क्रियापदतालिका।

लकार: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ पुरुष:
लृट् ______ ______ द्रक्ष्यन्ति प्रथम: पुरुष: 
लङ् आसी: ______ ______ मध्यम: पुरुष: 
लट्‌ ______ लिखावः ______ उत्तम: पुरुष:
Appears in 1 question paper
Chapter: [0.032] व्यञ्जनान्ताः।
Concept: व्यञ्जनान्ताः।

सूचनानुसारं कृतीः कुरुत ।

तयोः विवादं श्रुत्वा सुदासो व्यमृशत्।
(पूर्वकालवाचक-त्वान्त-अव्ययं निष्कासयत।)

Appears in 1 question paper
Chapter: [0.04] अमूल्यं कमलम्। (गद्यम्)
Concept: अमूल्यं कमलम्।

माध्यमभाषया उत्तरत।

सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?

Appears in 1 question paper
Chapter: [0.04] अमूल्यं कमलम्। (गद्यम्)
Concept: अमूल्यं कमलम्।

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

अर्णवः (तथेति उक्त्वा पाकगृहात्‌ तण्डुलान्‌ आनयति।) स्वीकरोतु, भवान्‌।
पिता  अधुना इमं तण्डुलं विभज।
अर्णवः तात, कियान्‌ लघुः अस्ति एष:। पश्यतु, एतस्थ भागद्वयं यथाकथमपि कृतं मया।
पिता  इतोऽपि लघुतर: भाग: कर्तू शक्यते वा?
अर्णवः यदि क्रियते तर्हिं चूर्ण भवेत्‌ तस्य।
पिता  सम्यग्‌ उक्तं त्वया। यत्र एतद्‌ विभाजन समाप्यते, यस्मात्‌ सूक्ष्मतर: भागः प्राप्तुं न शक्यते सः एव परम: अणु:।
अर्णवः द्रव्यस्य अन्तिम: घटक: मूलं तत्त्वं च परमाणु: सत्यं खलु?
पिता  सत्यम्‌। अयं खलु कणादमहर्षे: सिद्धान्त। अपि जानासि? परमाणु: द्रव्यस्य मूलकारणम्‌ इति तेन महर्षिणा प्रतिपादितम्‌। तदपि प्राय: ख्रिस्तपूर्व पञ्चमे षष्ठे वा शतके।
अर्णवः तात, महर्षिणा कणादेन कि किम्‌ उक्तं परमाणु विषये? वयं तु केवलं तस्य महाभागस्य नामधेयम्‌ एव जानीम:।
पिता  कणादमुनिना प्रतिपादितम्‌-परमाणु: अतीन्द्रिय:, सूक्ष्म:, निसवयव;, नित्य, स्वयं व्यावर्तक: च। 'वैशेषिकसुत्राणि' इति स्वग्रन्थे तेन परमाणो: व्याख्या कृता।

(1) अवबोधनम्। (4 तः 3)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।(1)

(1) अणुभ्यः ______  परमाणव:। (सूक्ष्मतरा:/स्थूलतरा:) 

(2) तेन ______ व्याख्या कृता। (परमाणो:/त्रिकोणस्य)

(ख) पूर्णवाक्येन उत्तरं लिखत। (1)

परमाणुसिद्धान्त: केन महर्षिणा कथित:?

(ग) वाक्यं पुनरलिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत। (1)

अर्णव: पाकगृहात्‌ मोदकान्‌ आनयति। 

(घ) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृत:? (1)

(2) शब्दज्ञानम्‌ (3 तः 2)

(क) गद्यांशात्‌ 2 तृतीया विभक्त्यन्तपदे चित्वा लिखत। (1)

(ख) गद्यांशात्‌ विशेषणं चित्वा लिखत। (1)

(1) ______ घटक:।

(2) ______ तत्वम् ।

(ग) पूर्वपदं लिखत।  (1)

(1) इतोडपि = ______ + अपि।

(2) तथेति = ______ + इति।

(3) पृथक्करणम्‌। (2)

जालेखायित्रं पूरयत।

Appears in 1 question paper
Chapter: [0.05] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।

माध्यमभाषया उत्तरं लिखत।

‘तण्डुलान् आनय’ इति पिता अर्णवं किमर्थम् आदिष्टवान्?

Appears in 1 question paper
Chapter: [0.05] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।

समानार्थकशब्दान् लिखत।

पिता - ______

Appears in 1 question paper
Chapter: [0.05] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।
< prev  41 to 60 of 161  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Important Questions
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Algebra
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam English
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Geography
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Geometry Mathematics 2
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi - Composite [हिंदी - संयुक्त]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam History and Political Science
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Science and Technology 1
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Science and Technology 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×