English

SSC (English Medium) 10th Standard Board Exam - Maharashtra State Board Important Questions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
< prev  1 to 20 of 103  next > 

माध्यमभाषया सरलार्थं लिखत।

वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्‌।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्‌।।

Appears in 4 question papers
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
Concept: वाचनप्रशंसा।

पद्ये शुद्ध पूर्णे च लिखत।

आत्मनो __________________। 
_______________ सर्वार्थसाधनम्‌।।

Appears in 3 question papers
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
Concept: सूक्तिसुधा।

पद्ये शुद्धे पूर्णे च लिखत।

यत्र ______
______ द्रूमायते।

Appears in 3 question papers
Chapter: [0.05] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।

आवृत्तिवाचकम्‌।

वर्षस्य ______ (४) परीक्षा भवति।

Appears in 3 question papers
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।

विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।

विना

Appears in 3 question papers
Chapter: [0.114] व्याकरणवीथि।
Concept: वाक्यनिर्माणम्।

चित्रं दृष्ट्वा नामानि लिखत।

__________
Appears in 2 question papers
Chapter: [0] सुगमसंस्कृतम् :।
Concept: चित्रपदकोष:।

चित्रं दृष्ट्वा नामानि लिखत।

Appears in 2 question papers
Chapter: [0] सुगमसंस्कृतम् :।
Concept: चित्रपदकोष:।

चित्र दृष्ट्वा नामानि लिखत।

__________
Appears in 2 question papers
Chapter: [0] सुगमसंस्कृतम् :।
Concept: चित्रपदकोष:।

चित्र दृष्ट्वा नामानि लिखत।

Appears in 2 question papers
Chapter: [0] सुगमसंस्कृतम् :।
Concept: चित्रपदकोष:।

चित्रं दृष्ट्वा नामानि लिखत।

__________
Appears in 2 question papers
Chapter: [0] सुगमसंस्कृतम् :।
Concept: चित्रपदकोष:।

माध्यमभाषया उत्तरत।

'स नरः शत्रुनन्दनः' इति वचनं कथायाः आधारेण स्पष्टीकरुत।

Appears in 2 question papers
Chapter: [0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
Concept: व्यसने मित्रपरीक्षा।

माध्यमभाषया उत्तरत।

काकेन कः उपायः उक्तः?

Appears in 2 question papers
Chapter: [0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
Concept: व्यसने मित्रपरीक्षा।

माध्यमभाषया उत्तरं लिखत।

महर्षिः कणादः परमाणु विषये किं प्रतिपादितवान्?

Appears in 2 question papers
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

गद्यांशं पठित्वा सरलार्थं लिखत।

कर्णः तेन हि जित्वा पृथिवीं ददामि।
शक्रः पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि।
कर्णः अथवा मच्छिरो ददामि।
शक्रः अविहा। अविहा।
कर्णः न भेतव्यम्‌ न भेतव्यम्‌। अन्यदपि श्रूयताम्‌। अङ्गै: सहैव 
जनितं कवचं कुण्डलाभ्यां सह ददामि।
शक्रः (सहर्षम्‌) ददातु, ददातु।
Appears in 2 question papers
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
Concept: संस्कृतनाट्ययुग्मम्।

माध्यमभाषया सरलार्थं लिखत।

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌।।

Appears in 2 question papers
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
Concept: वाचनप्रशंसा।

गद्यांशं पठित्वा सरलार्थं लिखत।

विश्वामित्रः अयि मातः, विश्वामित्रोऽहम्‌। दूरतः आयातः रथैः शकटैः च। वयं सर्वे परतीरं गन्तुं समुत्सुकाः।
नदी (शुतुद्री): विप्रवर, मधुरा खलु ते वाणी। रञ्जयति अस्मान्‌। वद, कथं तव साहाय्यं कर्तव्यम्‌?
Appears in 2 question papers
Chapter: [0.08] नदीसूक्तम्।(संवादः)
Concept: नदीसूक्तम्।

माध्यमभाषया उत्तरं लिखत।

शङ्करेण संन्यासार्थं कथम्‌ अन्‌मतिः लब्धा ?

Appears in 2 question papers
Chapter: [0.09] आदिशक्ङराचार्य: (गद्यम्)
Concept: आदिशक्ङराचार्य:

पद्ये शुद्ध पूर्णे च लिखत।

रामाभिषेके ____________ 
____________ ठं ठठं ठः।।

Appears in 2 question papers
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: चित्रकाव्यम्।

पद्य शुद्धे पूर्णे च लिखत।

वैद्यराज ______ धनानि च॥

Appears in 2 question papers
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: चित्रकाव्यम्।

माध्यमभाषया सरलार्थं लिखत।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।

Appears in 2 question papers
Chapter: [0.11] मानवताधर्मः। (पद्यम्)
Concept: मानवताधर्मः।
< prev  1 to 20 of 103  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Important Questions
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Algebra
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam English
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Geography
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Geometry Mathematics 2
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi - Composite [हिंदी - संयुक्त]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam History and Political Science
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Science and Technology 1
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Science and Technology 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×