English

Commerce (English Medium) Class 11 - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit (Core)
< prev  61 to 80 of 528  next > 

तदा क्षुधार्तम् ______ कुटी प्रवेशयामासुः।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

तस्य विप्रस्य तपसा मे ______ काञ्चनीकृतम्।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

Advertisements

सक्तुप्रस्थेनाय ______ सम्मितो नास्ति।

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

अयं पाठ: काभ्यां ग्रन्थाभ्यां संकलितः?

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

 कुत्र वासः न कर्तव्यः?

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

बान्धवः कुत्र कुत्र तिष्ठति?

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

 काचः कस्य संसर्गात् मारकती द्युतिं धत्ते?

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

प्राज्ञः परार्थे किम् किम् उत्सृजेत्?

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

मूर्खः कथं प्रवीणतां याति? 

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

पुरुषेण के षड् दोषाः हातव्याः?

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

जीवलोकस्य षट् सुखानि कानि सन्ति?

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

यः ______ तिष्ठति सः बान्धवः।

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

जीवलोकस्य ______षट् सुखानि भवन्ति।

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

मनस्विनः______इव द्वयी वृत्तिः भवति।

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

षड्दोषाः______ हातव्याः।

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

सन्निमित्तं वरं त्यागो______ सति।

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

कोऽप्रियः प्रियवादिनाम्।।

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

सन्निमित्तं वरं त्यागो विनाशे नियते सति!

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

सर्वेषां मूनि वा तिष्ठेद् विशीर्येत वनेऽथवा।

[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

विद्यागमः विदुषाम्
व्यसने शोभाम्
सविद्यानाम् विद्याप्राप्तिः
द्युतिम् पुष्पगुच्छस्य
कुसुमस्तबकस्य विपत्तौ
मूर्धिन कल्याणम्
भूतिम् शिरसि
[0.03] सूक्तिसुधा
Chapter: [0.03] सूक्तिसुधा
Concept: undefined > undefined
< prev  61 to 80 of 528  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×