English

Commerce (English Medium) Class 11 - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit (Core)
< prev  1 to 20 of 528  next > 

अयम् पाठः कस्माद् ग्रन्थात् सङ्कलितः?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

जटिल: चीरवसनः मुवि पतितः कः आसीत्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

Advertisements

रामः कम् पाणिना परिजग्राह?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

भरतम् कः अपृच्छत्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

राज्ञां विजयमूलं किं भवति?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

राज्ञः कृते कीदृशः अमात्यः क्षेमकरः भवेत्

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सेनापतिः कीदृग् गुणयुक्तः भवेत्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

बलेभ्यः यथाकालं किं दातव्यम्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

 मन्त्रः कीदृशः भवति?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

मेधावी अमात्यः राजानं काम् प्रापयेत्?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

 रामः ददर्श दुर्दर्श युगान्ते ______ यथा।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अङ्के ______ आरोप्य रामः सादर पर्यपृच्छत।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

कच्चित् काले ______?

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

पण्डितः हि अर्थकृच्छेषु महत् ______ कुर्यात्।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् एवं ______ नियोजयसि।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

मन्त्री विजयमूलं हि राज्ञा भवति राघव!

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

 कच्चित्ते मन्त्रितो मन्त्रो राष्ट्र न परिधावति।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

प्रथमनवमश्लोकयोः स्वमातृभाषया अनुवादः क्रियताम् –

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

दुर्दर्शम्‌ - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

परिष्वज्य है का - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined
< prev  1 to 20 of 528  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×