Advertisements
Advertisements
मातृभाषया व्याख्यायेताम् ---
देवपितृकार्याभ्यां न प्रमदितव्यम् ।
Concept: undefined > undefined
मातृभाषया व्याख्यायेताम् ---
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।
Concept: undefined > undefined
Advertisements
विपरीतार्थकपदैः योजयत -
( क ) | सत्यम् | अलूक्षा |
( ख ) | धर्मम् | अश्रद्धया |
( ग ) | श्रद्धया | अनवद्यानि |
( घ ) | अवद्यानि | अधर्मम् |
( ङ ) | लूक्षाः | असत्यम् |
Concept: undefined > undefined
अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - प्रमदितव्यम्
Concept: undefined > undefined
अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - अनवद्यम्
Concept: undefined > undefined
अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - उपास्यम्
Concept: undefined > undefined
अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - अनुशासनम्
Concept: undefined > undefined
अयं पाठ: कस्मात् ग्रन्थात् संकलित:?
Concept: undefined > undefined
बुद्धचरितस्य रचयिता कः अस्ति?
Concept: undefined > undefined
अश्वपृष्ठात् कः अवातरत्?
Concept: undefined > undefined
स्नापयत्रिव चक्षुषा प्रीतः कम् अब्रवीत्?
Concept: undefined > undefined
स्वजनस्य विपर्यये का स्थितिः भवति ?
Concept: undefined > undefined
महाबाहुः संतप्तमनसे किं ददौ ?
Concept: undefined > undefined
बुद्धः किमर्थं तपोवनं प्रविष्टः ?
Concept: undefined > undefined
त्वं कीदृशं मां न शोचितुमर्हसि ?
Concept: undefined > undefined
कस्मिन् सति कस्य अकालः नास्ति ?
Concept: undefined > undefined
अधोलिखितेषु सन्धि कुरुत
त्यागात् + न
Concept: undefined > undefined
अधोलिखितेषु सन्धि कुरुत
च + एव
Concept: undefined > undefined
अधोलिखितेषु सन्धि कुरुत
विश्लेष: + तस्मात्
Concept: undefined > undefined