Advertisements
Advertisements
प्रश्न
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
3.30 - ______
उत्तर
3.30 - सार्धत्रिवादनम्
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत।
विंशतिः | त्रिंशत् | चत्वारिंशत् |
द्वाविंशतिः | द्वात्रिंशत् | द्विचत्वारिंशत् |
चतुर्विंशतिः | त्रयस्त्रिंशत् | त्रयश्चत्वारिंशत् |
पञ्चविंशतिः | चतुस्त्रिंशत् | चतुश्चत्वारिंश्त |
अष्टाविंशतिः | अष्टात्रिंशत् | सप्तचत्वारिंशत् |
नवविंशतिः | नवत्रिंशत् | पञ्चाशत् |
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
सर्वदा कुत्र सुखम्?
कृष्णमूर्तेः कति कर्मकराः सन्ति?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
28 - _____
30 - ______
50 - ______
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
![]() |
![]() |
![]() |
कृषकाः कृषकौ एते धान्यम् एषः कृषक: एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति |
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
5.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
2.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
11.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
1.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
______ ऋतवः भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मासाः ______ भवन्ति।