हिंदी

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत- ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______
एक शब्द/वाक्यांश उत्तर

उत्तर

चतुर्विंशतिः
shaalaa.com
स्वावलम्बनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: स्वावलम्बनम् - अभ्यासः [पृष्ठ १५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 3 स्वावलम्बनम्
अभ्यासः | Q 3.5 | पृष्ठ १५

संबंधित प्रश्न

उच्चारणं कुरुत।

विंशतिः त्रिंशत् चत्वारिंशत्
द्वाविंशतिः द्वात्रिंशत् द्विचत्वारिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंश्त
अष्टाविंशतिः अष्टात्रिंशत् सप्तचत्वारिंशत्
नवविंशतिः नवत्रिंशत् पञ्चाशत्

 कस्य भवने सर्वविधानि सुखसाधनानि आसन्?


श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?


श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?


कृष्णमूर्तेः कति कर्मकराः सन्ति?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

28 - _____


31 - ______


24 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

10.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7. 00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

2.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

9.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

4.30 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

______ ऋतवः भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×