Advertisements
Advertisements
Question
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
One Word/Term Answer
Solution
![]() |
चतुर्विंशतिः |
shaalaa.com
स्वावलम्बनम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत।
विंशतिः | त्रिंशत् | चत्वारिंशत् |
द्वाविंशतिः | द्वात्रिंशत् | द्विचत्वारिंशत् |
चतुर्विंशतिः | त्रयस्त्रिंशत् | त्रयश्चत्वारिंशत् |
पञ्चविंशतिः | चतुस्त्रिंशत् | चतुश्चत्वारिंश्त |
अष्टाविंशतिः | अष्टात्रिंशत् | सप्तचत्वारिंशत् |
नवविंशतिः | नवत्रिंशत् | पञ्चाशत् |
कस्य गृहे कोऽपि भृत्यः नास्ति?
सर्वदा कुत्र सुखम्?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
27 - ______
30 - ______
24 - ______
40 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
10.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
2.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
8.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मासाः ______ भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः |
एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।