Advertisements
Advertisements
Question
24 - ______
Options
चत्वारिंशत्
सप्तविंशतिः
एकत्रिंशत्
पञ्चाशत्
अष्टाविंशतिः
त्रिंशत्
चतुर्विंशतिः
Solution
24 - चतुर्विंशतिः
APPEARS IN
RELATED QUESTIONS
कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
कस्य गृहे कोऽपि भृत्यः नास्ति?
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
सर्वदा कुत्र सुखम्?
कृष्णमूर्तेः कति कर्मकराः सन्ति?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
31 - ______
50 - ______
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
![]() |
![]() |
![]() |
कृषकाः कृषकौ एते धान्यम् एषः कृषक: एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति |
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
10.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
5.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
3.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
12.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
4.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
______ ऋतवः भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः |
एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।