English

कस्य गृहे कोऽपि भृत्यः नास्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कस्य गृहे कोऽपि भृत्यः नास्ति?

One Line Answer

Solution

कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।

shaalaa.com
स्वावलम्बनम्
  Is there an error in this question or solution?
Chapter 3: स्वावलम्बनम् - अभ्यासः [Page 14]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 3 स्वावलम्बनम्
अभ्यासः | Q 2. (ख) | Page 14

RELATED QUESTIONS

उच्चारणं कुरुत।

विंशतिः त्रिंशत् चत्वारिंशत्
द्वाविंशतिः द्वात्रिंशत् द्विचत्वारिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंश्त
अष्टाविंशतिः अष्टात्रिंशत् सप्तचत्वारिंशत्
नवविंशतिः नवत्रिंशत् पञ्चाशत्

श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?


सर्वदा कुत्र सुखम्?


कृष्णमूर्तेः कति कर्मकराः सन्ति?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

10.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

5.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7. 00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

3.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

11.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

8.00 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

______ ऋतवः भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

मासाः ______ भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड्  त्रिंशत्  एकत्रिंशत्  द्वौ  द्वादश  अष्टाविंशतिः

एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×