Advertisements
Advertisements
Question
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
11.00 - ______
Solution
11.00 - एकादशवादनम्
APPEARS IN
RELATED QUESTIONS
कस्य गृहे कोऽपि भृत्यः नास्ति?
सर्वदा कुत्र सुखम्?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
28 - _____
31 - ______
50 - ______
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
![]() |
![]() |
![]() |
कृषकाः कृषकौ एते धान्यम् एषः कृषक: एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति |
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
5.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
3.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
12.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
4.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
8.00 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मासाः ______ भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः |
एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।