Advertisements
Advertisements
Question
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
5.00 - ______
Solution
5.00 - पञ्चवादनम्
APPEARS IN
RELATED QUESTIONS
कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
कस्य गृहे कोऽपि भृत्यः नास्ति?
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
31 - ______
24 - ______
40 - ______
50 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
3.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
2.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
9.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
12.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
4.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मासाः ______ भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः |
एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।