Advertisements
Advertisements
Question
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
12.30 - ______
Solution
12.30 - सार्धद्वादशवादनम्
APPEARS IN
RELATED QUESTIONS
कस्य गृहे कोऽपि भृत्यः नास्ति?
श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
सर्वदा कुत्र सुखम्?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
27 - ______
30 - ______
31 - ______
40 - ______
50 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
10.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
3.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
1.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।