Advertisements
Advertisements
प्रश्न
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
12.30 - ______
उत्तर
12.30 - सार्धद्वादशवादनम्
APPEARS IN
संबंधित प्रश्न
श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
28 - _____
31 - ______
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
![]() |
![]() |
![]() |
कृषकाः कृषकौ एते धान्यम् एषः कृषक: एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति |
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
9.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
11.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
4.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
8.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
1.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
______ ऋतवः भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः |
एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।