मराठी

31 - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

31 - ______

पर्याय

  • चत्वारिंशत्

  • सप्तविंशतिः

  • एकत्रिंशत्

  • पञ्चाशत्

  • अष्टाविंशतिः

  • त्रिंशत्

  • चतुर्विंशतिः

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

31 - एकत्रिंशत्

shaalaa.com
स्वावलम्बनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: स्वावलम्बनम् - अभ्यासः [पृष्ठ १५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 3 स्वावलम्बनम्
अभ्यासः | Q 4.4 | पृष्ठ १५

संबंधित प्रश्‍न

उच्चारणं कुरुत।

विंशतिः त्रिंशत् चत्वारिंशत्
द्वाविंशतिः द्वात्रिंशत् द्विचत्वारिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंश्त
अष्टाविंशतिः अष्टात्रिंशत् सप्तचत्वारिंशत्
नवविंशतिः नवत्रिंशत् पञ्चाशत्

श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?


श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

28 - _____


24 - ______


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

 

कृषकाः  कृषकौ  एते  धान्यम्  एषः कृषक:  एतौ  क्षेत्रम्  कर्षति कुरुतः  खननकार्यम्  रोपयन्ति


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

10.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7. 00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

3.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

11.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

8.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

1.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7.30 - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.