Advertisements
Advertisements
प्रश्न
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
![]() |
![]() |
![]() |
कृषकाः कृषकौ एते धान्यम् एषः कृषक: एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति |
उत्तर
(क) एष: कृषक: क्षेत्रम् कर्षति।
(ख) एतौ कृषकौ खननकार्यम् कुरुत:।
(ग) एते कृषका: धान्यम् रोपयन्ति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत।
विंशतिः | त्रिंशत् | चत्वारिंशत् |
द्वाविंशतिः | द्वात्रिंशत् | द्विचत्वारिंशत् |
चतुर्विंशतिः | त्रयस्त्रिंशत् | त्रयश्चत्वारिंशत् |
पञ्चविंशतिः | चतुस्त्रिंशत् | चतुश्चत्वारिंश्त |
अष्टाविंशतिः | अष्टात्रिंशत् | सप्तचत्वारिंशत् |
नवविंशतिः | नवत्रिंशत् | पञ्चाशत् |
कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
कस्य गृहे कोऽपि भृत्यः नास्ति?
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
30 - ______
31 - ______
24 - ______
40 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
2.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
4.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
1.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मासाः ______ भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मम शरीरे ______ हस्तौ स्तः।