मराठी

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत- फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।

पर्याय

  • षड्

  • त्रिंशत्

  • एकत्रिंशत्

  • द्वौ

  • द्वादश

  • अष्टाविंशतिः

MCQ
रिकाम्या जागा भरा

उत्तर

फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।

shaalaa.com
स्वावलम्बनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: स्वावलम्बनम् - अभ्यासः [पृष्ठ १६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 3 स्वावलम्बनम्
अभ्यासः | Q 7. (घ) | पृष्ठ १६

संबंधित प्रश्‍न

श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?


श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?


कृष्णमूर्तेः कति कर्मकराः सन्ति?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

31 - ______


24 - ______


40 - ______


50 - ______


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

 

कृषकाः  कृषकौ  एते  धान्यम्  एषः कृषक:  एतौ  क्षेत्रम्  कर्षति कुरुतः  खननकार्यम्  रोपयन्ति


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

5.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

2.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

11.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

8.00 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

मासाः ______ भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड्  त्रिंशत्  एकत्रिंशत्  द्वौ  द्वादश  अष्टाविंशतिः

एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

मम शरीरे ______ हस्तौ स्तः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×