Advertisements
Advertisements
प्रश्न
50 - ______
पर्याय
चत्वारिंशत्
सप्तविंशतिः
एकत्रिंशत्
पञ्चाशत्
अष्टाविंशतिः
त्रिंशत्
चतुर्विंशतिः
उत्तर
50 - पञ्चाशत्
APPEARS IN
संबंधित प्रश्न
कस्य गृहे कोऽपि भृत्यः नास्ति?
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
कृष्णमूर्तेः कति कर्मकराः सन्ति?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
28 - _____
27 - ______
31 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
5.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
3.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
9.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
11.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
12.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
4.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
1.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
______ ऋतवः भवन्ति।