Advertisements
Advertisements
प्रश्न
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
उत्तर
श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।
APPEARS IN
संबंधित प्रश्न
कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
सर्वदा कुत्र सुखम्?
कृष्णमूर्तेः कति कर्मकराः सन्ति?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
28 - _____
30 - ______
40 - ______
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
![]() |
![]() |
![]() |
कृषकाः कृषकौ एते धान्यम् एषः कृषक: एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति |
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
10.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
3.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
2.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
9.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
12.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
8.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मासाः ______ भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः |
एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।