मराठी

अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत- 9.00 - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

9.00 - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

9.00 - नववादनम्

shaalaa.com
स्वावलम्बनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: स्वावलम्बनम् - अभ्यासः [पृष्ठ १६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 3 स्वावलम्बनम्
अभ्यासः | Q 6.6 | पृष्ठ १६

संबंधित प्रश्‍न

 कस्य भवने सर्वविधानि सुखसाधनानि आसन्?


कस्य गृहे कोऽपि भृत्यः नास्ति?


श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

28 - _____


27 - ______


31 - ______


24 - ______


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

 

कृषकाः  कृषकौ  एते  धान्यम्  एषः कृषक:  एतौ  क्षेत्रम्  कर्षति कुरुतः  खननकार्यम्  रोपयन्ति


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7. 00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

2.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

4.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

1.30 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

मम शरीरे ______ हस्तौ स्तः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×