मराठी

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत- मम शरीरे द्वौ हस्तौ स्तः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

मम शरीरे ______ हस्तौ स्तः।

पर्याय

  • षड्

  • त्रिंशत्

  • एकत्रिंशत्

  • द्वौ

  • द्वादश

  • अष्टाविंशतिः

MCQ
रिकाम्या जागा भरा

उत्तर

मम शरीरे द्वौ हस्तौ स्तः।

shaalaa.com
स्वावलम्बनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: स्वावलम्बनम् - अभ्यासः [पृष्ठ १६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 3 स्वावलम्बनम्
अभ्यासः | Q 7. (ङ) | पृष्ठ १६

संबंधित प्रश्‍न

उच्चारणं कुरुत।

विंशतिः त्रिंशत् चत्वारिंशत्
द्वाविंशतिः द्वात्रिंशत् द्विचत्वारिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंश्त
अष्टाविंशतिः अष्टात्रिंशत् सप्तचत्वारिंशत्
नवविंशतिः नवत्रिंशत् पञ्चाशत्

श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

31 - ______


24 - ______


50 - ______


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

 

कृषकाः  कृषकौ  एते  धान्यम्  एषः कृषक:  एतौ  क्षेत्रम्  कर्षति कुरुतः  खननकार्यम्  रोपयन्ति


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

10.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

3.30 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

______ ऋतवः भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड्  त्रिंशत्  एकत्रिंशत्  द्वौ  द्वादश  अष्टाविंशतिः

एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×