Advertisements
Advertisements
प्रश्न
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
उत्तर
![]() |
त्रयस्त्रिंशत् |
APPEARS IN
संबंधित प्रश्न
कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
सर्वदा कुत्र सुखम्?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
30 - ______
50 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
2.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
11.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
4.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
8.00 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
______ ऋतवः भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मम शरीरे ______ हस्तौ स्तः।