English

30 - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

30 - ______

Options

  • चत्वारिंशत्

  • सप्तविंशतिः

  • एकत्रिंशत्

  • पञ्चाशत्

  • अष्टाविंशतिः

  • त्रिंशत्

  • चतुर्विंशतिः

MCQ
One Word/Term Answer

Solution

30 - त्रिंशत्

shaalaa.com
स्वावलम्बनम्
  Is there an error in this question or solution?
Chapter 3: स्वावलम्बनम् - अभ्यासः [Page 15]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 3 स्वावलम्बनम्
अभ्यासः | Q 4.3 | Page 15

RELATED QUESTIONS

उच्चारणं कुरुत।

विंशतिः त्रिंशत् चत्वारिंशत्
द्वाविंशतिः द्वात्रिंशत् द्विचत्वारिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंश्त
अष्टाविंशतिः अष्टात्रिंशत् सप्तचत्वारिंशत्
नवविंशतिः नवत्रिंशत् पञ्चाशत्

कस्य गृहे कोऽपि भृत्यः नास्ति?


श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?


श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?


कृष्णमूर्तेः कति कर्मकराः सन्ति?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

31 - ______


50 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

10.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7. 00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

9.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

11.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

4.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7.30 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

______ ऋतवः भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

मम शरीरे ______ हस्तौ स्तः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×