English

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत- षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड्  त्रिंशत्  एकत्रिंशत्  द्वौ  द्वादश  अष्टाविंशतिः

एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।

Fill in the Blanks

Solution

एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

shaalaa.com
स्वावलम्बनम्
  Is there an error in this question or solution?
Chapter 3: स्वावलम्बनम् - अभ्यासः [Page 17]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 3 स्वावलम्बनम्
अभ्यासः | Q 7. (ग) | Page 17

RELATED QUESTIONS

उच्चारणं कुरुत।

विंशतिः त्रिंशत् चत्वारिंशत्
द्वाविंशतिः द्वात्रिंशत् द्विचत्वारिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंश्त
अष्टाविंशतिः अष्टात्रिंशत् सप्तचत्वारिंशत्
नवविंशतिः नवत्रिंशत् पञ्चाशत्

कस्य गृहे कोऽपि भृत्यः नास्ति?


श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?


कृष्णमूर्तेः कति कर्मकराः सन्ति?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

28 - _____


27 - ______


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

 

कृषकाः  कृषकौ  एते  धान्यम्  एषः कृषक:  एतौ  क्षेत्रम्  कर्षति कुरुतः  खननकार्यम्  रोपयन्ति


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

5.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

3.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

2.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

9.00 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×