हिंदी

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत- षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड्  त्रिंशत्  एकत्रिंशत्  द्वौ  द्वादश  अष्टाविंशतिः

एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।

रिक्त स्थान भरें

उत्तर

एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

shaalaa.com
स्वावलम्बनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: स्वावलम्बनम् - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 3 स्वावलम्बनम्
अभ्यासः | Q 7. (ग) | पृष्ठ १७

संबंधित प्रश्न

 कस्य भवने सर्वविधानि सुखसाधनानि आसन्?


कस्य गृहे कोऽपि भृत्यः नास्ति?


सर्वदा कुत्र सुखम्?


कृष्णमूर्तेः कति कर्मकराः सन्ति?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

28 - _____


30 - ______


31 - ______


24 - ______


50 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

5.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7. 00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

4.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

8.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7.30 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

मासाः ______ भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

मम शरीरे ______ हस्तौ स्तः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×