Advertisements
Advertisements
प्रश्न
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7.30 - ______
उत्तर
7.30 - सार्धसप्तवादनम्
APPEARS IN
संबंधित प्रश्न
कस्य गृहे कोऽपि भृत्यः नास्ति?
श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?
सर्वदा कुत्र सुखम्?
कृष्णमूर्तेः कति कर्मकराः सन्ति?
28 - _____
24 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
10.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
5.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
2.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
9.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
12.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
8.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
1.30 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
______ ऋतवः भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड् त्रिंशत् एकत्रिंशत् द्वौ द्वादश अष्टाविंशतिः |
एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
फरवरी-मासे सामान्यतः ______ दिनानि भवन्ति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मम शरीरे ______ हस्तौ स्तः।