हिंदी

कस्य गृहे कोऽपि भृत्यः नास्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कस्य गृहे कोऽपि भृत्यः नास्ति?

एक पंक्ति में उत्तर

उत्तर

कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।

shaalaa.com
स्वावलम्बनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: स्वावलम्बनम् - अभ्यासः [पृष्ठ १४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 3 स्वावलम्बनम्
अभ्यासः | Q 2. (ख) | पृष्ठ १४

संबंधित प्रश्न

 कस्य भवने सर्वविधानि सुखसाधनानि आसन्?


श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

28 - _____


27 - ______


31 - ______


24 - ______


40 - ______


50 - ______


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

 

कृषकाः  कृषकौ  एते  धान्यम्  एषः कृषक:  एतौ  क्षेत्रम्  कर्षति कुरुतः  खननकार्यम्  रोपयन्ति


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7. 00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

3.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

2.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

11.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

12.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7.30 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

मम शरीरे ______ हस्तौ स्तः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×