हिंदी

श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

एक पंक्ति में उत्तर

उत्तर

श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।

shaalaa.com
स्वावलम्बनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: स्वावलम्बनम् - अभ्यासः [पृष्ठ १४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 3 स्वावलम्बनम्
अभ्यासः | Q 2. (ग) | पृष्ठ १४

संबंधित प्रश्न

 कस्य भवने सर्वविधानि सुखसाधनानि आसन्?


सर्वदा कुत्र सुखम्?


कृष्णमूर्तेः कति कर्मकराः सन्ति?


चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

______

28 - _____


30 - ______


50 - ______


चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

 

कृषकाः  कृषकौ  एते  धान्यम्  एषः कृषक:  एतौ  क्षेत्रम्  कर्षति कुरुतः  खननकार्यम्  रोपयन्ति


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

10.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

5.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

12.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

4.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

8.00 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

1.30 - ______


अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

7.30 - ______


मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-

षड्  त्रिंशत्  एकत्रिंशत्  द्वौ  द्वादश  अष्टाविंशतिः

एकस्मिन् मासे ______ अथवा ______ दिवसाः भवन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×