Advertisements
Advertisements
प्रश्न
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मासाः ______ भवन्ति।
विकल्प
षड्
त्रिंशत्
एकत्रिंशत्
द्वौ
द्वादश
अष्टाविंशतिः
उत्तर
मासाः द्वादश भवन्ति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत।
विंशतिः | त्रिंशत् | चत्वारिंशत् |
द्वाविंशतिः | द्वात्रिंशत् | द्विचत्वारिंशत् |
चतुर्विंशतिः | त्रयस्त्रिंशत् | त्रयश्चत्वारिंशत् |
पञ्चविंशतिः | चतुस्त्रिंशत् | चतुश्चत्वारिंश्त |
अष्टाविंशतिः | अष्टात्रिंशत् | सप्तचत्वारिंशत् |
नवविंशतिः | नवत्रिंशत् | पञ्चाशत् |
श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
सर्वदा कुत्र सुखम्?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
28 - _____
27 - ______
30 - ______
31 - ______
24 - ______
50 - ______
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
![]() |
![]() |
![]() |
कृषकाः कृषकौ एते धान्यम् एषः कृषक: एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति |
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
5.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
2.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
9.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
11.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
8.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
1.30 - ______