Advertisements
Advertisements
Question
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
8.00 - ______
One Word/Term Answer
Solution
8.00 - अष्टवादनम्
shaalaa.com
स्वावलम्बनम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत।
विंशतिः | त्रिंशत् | चत्वारिंशत् |
द्वाविंशतिः | द्वात्रिंशत् | द्विचत्वारिंशत् |
चतुर्विंशतिः | त्रयस्त्रिंशत् | त्रयश्चत्वारिंशत् |
पञ्चविंशतिः | चतुस्त्रिंशत् | चतुश्चत्वारिंश्त |
अष्टाविंशतिः | अष्टात्रिंशत् | सप्तचत्वारिंशत् |
नवविंशतिः | नवत्रिंशत् | पञ्चाशत् |
कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
कस्य गृहे कोऽपि भृत्यः नास्ति?
श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
सर्वदा कुत्र सुखम्?
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
![]() |
______ |
30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
10.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
5.00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
7. 00 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
2.30 - ______
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
9.00 - ______
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
मासाः ______ भवन्ति।