हिंदी

अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत- प्रलयकाले सर्वत्र अम्मयं भवति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

प्रलयकाले सर्वत्र अम्मयं भवति।

एक पंक्ति में उत्तर

उत्तर

अम्मयं = अत् + मयं।

shaalaa.com
सन्धि:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सन्धिः - अभ्यासः V [पृष्ठ ४६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 6 सन्धिः
अभ्यासः V | Q 1. (iii) | पृष्ठ ४६

संबंधित प्रश्न

उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- अ, आ + अ, आ = आ

आगतास्ति = ______ (______)


उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –

यथा- इ, ई + इ, ई = ई

कपि + ईदृशः = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा-  अ आ + इ, ई = ए

यथा + इच्छया = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ आ + इ, ई = ए

मातेव = ______ (______)


उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः

यदि + अहम् =______ (______)


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

इति + उभी = ______


प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –

साधूक्तम् = ______ + ______


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

तौ + अत्र – ______ लिखतः।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

पो + अनम् – ____________


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

यथा – द्वौ + अपि – द्वावपि गृहमागच्छतः।

नै + अक: – _____ सुन्दरं नृत्यति।


अधः प्रदत्तवाक्येषु सन्धिविच्छेद वा कृत्वा लिखत-

विष्णोऽवतु – ______ + अवतु माम्।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

हे शिशोऽत्र ______ + ______ आगत्य उपविश।


अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-

कस्मिन्नपि अत्याचार: ______ + ______ तु न करणीयः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

 शब्दरूपः सुप्+अन्तः = _______ कथ्यते, धातुरूपश्च तिङन्तः।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।

किन्नु = ______ + ______ खल्विदं लिखितम्।


उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-

यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।

शीतकाले शैत्यं कम्पनम् + च = ______ अप्यनुभूयते।


अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-

दिक् + नागः सर्वान् रक्षति।


अधोलिखितानि वाक्यानि पठत-

हे छात्रा:! एकम् अनुच्छेदं लिखत।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×