Advertisements
Advertisements
प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वृषभाः भारम् अवहन्।- ______
उत्तर
हिंदीभाषया : बैलों ने भार उठाया।
आंग्लाभाषया : Oxen carried the load.
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
माता जलं पिबति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वृद्धजन धीरे-धीरे चलते हैं।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वानरौ अकूर्दताम् । - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् भोजनम् अपचाव - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वयम् चलचित्रम् अपश्याम् । - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
शिशु ने दूध पीया।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
छात्रा ने कविता सुनाई।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
मैं पटना गया । - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
दाता याचकाय धनं दास्यति - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
पत्रवाहकः पत्राणि प्रेषयिष्यति।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम फल ले जाओगे।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मैं चित्र देखुंगा - ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
सभी स्त्रियाँ भय त्यागें।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
सभी नृत्यांगनाएँ नृत्य करें।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवां स्पर्धायां भागं गुह्रीव।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
सैनिकाः देशं रक्षन्ति - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
युवां गृह गच्छथः।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
सैनिकः देशं रक्षेत्।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
‘छात्रों को कर्तव्यनिष्ठ होना चाहिए।-______