हिंदी

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- रक्षितव्या - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

रक्षितव्या 

एक पंक्ति में उत्तर

उत्तर

रक्षितव्या = रक्ष + तव्यत्

shaalaa.com
मातुराज्ञा गरीयसी
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: मातुराज्ञा गरीयसी - अभ्यासः [पृष्ठ २५]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
अध्याय 3 मातुराज्ञा गरीयसी
अभ्यासः | Q 7.03 | पृष्ठ २५

संबंधित प्रश्न

एकशरौरसंक्षिप्ता का रक्षितव्या?


स्वजनः कुत्र प्रहरति?


कैकेय्याः भर्ता केन समः आसीत्‌?


कः मातुः परिवादं श्रोतुं न इच्छति?


केन लोकं युवतिरहितं कतुं निश्चयः कृतः?


प्रतिमानाटकस्य रचयिता कः?


शमस्य अभिषेकः कथं निवृत्तः?


दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम्‌ उक्तम्‌?


लक्ष्मणेन किं कर्तुं निश्चयः कृतः?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

राज्ञा हस्तेन एव विसर्जितः।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पार्थिवस्य वनगमननिवृत्तिः भविष्यति।


अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्‌ ______ ______

संवाद: कः कथयति?   कं प्रति कथयति?
न शक्नोमि रोषं धारयितुम्‌ चक ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
'एनामुदिश्य देवतानां प्रणामः क्रियते ______ ______

पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत- 


पाठात चित्वा अव्ययपदानि लिखत- उदाहरणानि ननु, तत्र ______। 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

परित्रातव्यः


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

वक्तव्यम् 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

पुत्रवती


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

श्रोतुम् 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

विसर्जितः


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

गतः 


अधोलिखितानां स्वभाषया भावार्थं लिखत-

शरीरेऽरिः प्रहरति हदये स्वजनस्तथा।


अधोलिखितानां स्वभाषया भावार्थं लिखत-

नवनृपतिविमशं नास्ति शद्धा प्रजानाम्‌।


अधोलिखितानां स्वभाषया भावार्थं लिखत-

यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्‌।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरे ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

प्रहरति।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

भर्ता ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

अभिषेकः।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

पार्थिवस्य ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

हस्तेन।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

पश्यामि 


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गन्तव्यम् ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गन्तव्यम्।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गुणेनात्र ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरेऽरिः ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

खल्वस्मत्


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

किमप्यभिमतम्।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

हस्तेनैव 


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

दग्धुकामेव। 


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्‌।


अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
यत्कृते महति क्लेशे राज्ये मे न मनोरथः ______ _______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×