Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
सविस्मयम् ।
उत्तर
सविस्मयम् - माता सविस्मयं पुत्रेः पश्यति |
APPEARS IN
संबंधित प्रश्न
भवानीदत्तस्य पत्न्याः नाम किम् अस्ति?
कस्य विलम्बेन आगमने रत्ना चिन्तिता?
रत्ना राजपथविषये किं कथयति?
कः प्रतिदिनं पदातिः गमनागमनं करोति स्म?
कयोः मध्ये प्रगाढा मित्रता आसीत्?
हिन्दीभाषया आशयं व्याख्यां वा लिखता
किं वृत्तम्? अद्यागतप्राय एव वात्याचक्रम् उत्थापयसि? रत्नायाः अनेन वाक्येन भवानीदत्तस्य चरित्रं उद्घाटितं भवति।
अस्य पाठस्य शीर्षकस्य उददेश्यं सडाक्षेपेण एकस्मिन् अनुच्छेदे टिन्दीभाषया लिखत।
हिन्वीभाषया आशयं व्याख्यां वा लिखत।
सिन्धो ! अलं भयेन। सर्वथानाहतोऽसि प्रभुकृपया।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ मुखाकृतिम्।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ अस्माभिः |
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ मित्रता।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______दारकस्य।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ बालकाः।
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
मार्जयन् |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
पाश्वे |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
दारकेण |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
प्रक्षालयति |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
वच्मि |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
शकटे |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
स्निह्यति |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
आसन्दी |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
द्वौ + अपि = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
पश्चाच्च = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
पराजितः + असि = ______ |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
चाप्यलङ्कृतम् = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
कः + चित् = ______ |
पाठमाश्रित्य रलायाः सोमधरस्य च चारित्रिकवैशिष्ट्यम् सोदाहरणं टिन्दीभाषया लिखत।
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
______ न श्रुतम्
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
नेत्राभ्यां संसार ______।
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
सोमधरः त्वां ______।
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
तत्क्षमन्तामन्नदातारः | ______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
तात! सोमधरः मयि स्निहयति | ______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
अये यो गुणवान् स एव सभ्यः स एव धनिकः स एव आदरणीयः |
______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
त्वं पुनः शिशुरिव धर्यहीना जायसे | ______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
वत्स सोमधर! सत्यमेवासि त्वंकन्थामाणिक्यम्। |
______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
पितृव्यचरण! स्वपितुः शाकशकट्याः सज्जा मयैव करणीया वर्तते। |
______ |