Advertisements
Advertisements
प्रश्न
कः प्रतिदिनं पदातिः गमनागमनं करोति स्म?
उत्तर
सोमधरः प्रतिदिनं पदाति: गमनागमनं करोति स्म।
APPEARS IN
संबंधित प्रश्न
रामदत्तः वचोभिः प्रसादयन् स्वामिनं किं पृच्छति?
भवानीदत्तस्य स्वभावः कीदृशः वर्णितः?
भवानीदत्तस्य पत्न्याः नाम किम् अस्ति?
कस्य विलम्बेन आगमने रत्ना चिन्तिता?
रत्ना राजपथविषये किं कथयति?
कः वैद्यं दूरभाषेण आहवयति?
सोमधरः कथं धनहीनोऽपि सम्माननीयः?
हिन्दीभाषया आशयं व्याख्यां वा लिखता
किं वृत्तम्? अद्यागतप्राय एव वात्याचक्रम् उत्थापयसि? रत्नायाः अनेन वाक्येन भवानीदत्तस्य चरित्रं उद्घाटितं भवति।
हिन्दीभाषया आशयं व्याख्यां वा लिखता
पश्य, इतोऽग्रे तस्यामसभ्यवसतौ न गमिष्यसि।
हिन्दीभाषया आशयं व्याख्यां वा लिखता
भवान् न जानाति राजपथवृत्तम्।
हिन्वीभाषया आशयं व्याख्यां वा लिखत।
सिन्धो ! अलं भयेन। सर्वथानाहतोऽसि प्रभुकृपया।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ मुखाकृतिम्।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ अस्माभिः |
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ मित्रता।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______दारकस्य।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ बालकाः।
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
मार्जयन् |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
दारकेण |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
प्रक्षालयति |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
सविस्मयम् ।
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
वच्मि |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
शकटे |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
स्निह्यति |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
आसन्दी |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
भग्नावशेषः = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
द्वौ + अपि = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
पश्चाच्च = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
पराजितः + असि = ______ |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
चाप्यलङ्कृतम् = ______ |
पाठमाश्रित्य रलायाः सोमधरस्य च चारित्रिकवैशिष्ट्यम् सोदाहरणं टिन्दीभाषया लिखत।
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
त्वं पक्ववटिकादीनि खादितुम् ______।
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
______ न श्रुतम्
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
नेत्राभ्यां संसार ______।
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
तत्क्षमन्तामन्नदातारः | ______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
तात! सोमधरः मयि स्निहयति | ______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
त्वं पुनः शिशुरिव धर्यहीना जायसे | ______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
वत्स सोमधर! सत्यमेवासि त्वंकन्थामाणिक्यम्। |
______ |