Advertisements
Advertisements
प्रश्न
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
उत्तर
रमते न मरालस्य मानसं मानसं विना | - यमक अलंकारः
APPEARS IN
संबंधित प्रश्न
मरालस्य मानसं कं विना न रमते।
विद्वान् कम् अपेक्षते?
सहसा कि न विद्धीत?
महात्मनां प्रकृतिसिद्धं किं भवति?
पापात् क: निवारयति?
सन्त: कान पर्वतीकुर्वन्ति?
कूपखननं कदा न उचितम्?
सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
नीरक्षीरविवेके ______
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
विपदि धैर्यम्याभ्युदये ______
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
नीरजम्
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
रसालः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
पौरुषः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
विमृश्यकारिणः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
जरा
निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।
(क) | मरालस्य | (i) | आश्रयते |
(ख) | अवलम्बते | (ii) | ब्रह्मणा |
(ग) | अधुना | (iii) | विशदीकृत्य |
(घ) | विधात्रा | (iv) | हंसस्य |
(ङ) | पर्वतीकृत्य | (v) | साम्रतम् |
(च) | नीरजं | (vi) | आम्र: |
(छ) | रसाल: | (vii) | विभूतय: |
(ज) | सम्पद् : | (viii) | कमलम् |
( झ) | यशसि | (ix) | कीर्तो |
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
मूख : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
उपेक्षते - ______
अधोलिखितशब्दानां समासविग्रह: कार्य:।
अलिमाल :
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वाक्पटुता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
चन्द्रोज्ज्वला :
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
अप्रतिहता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वागभूषणम्
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
गुणानां लुब्धा: ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
प्रकृत्या सिद्धम - ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
आत्मन: श्रेयसि ______
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
तावत् कोकिल ...................... समुल्लसति॥।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
विपदि धैर्यमथा .............................. महात्मनाम्।।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
केयूराणि न .................................. भूषणम्।।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।