हिंदी

अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम् रमते न मरालस्य मानसं मानसं विना। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना। 

एक पंक्ति में उत्तर

उत्तर

रमते न मरालस्य मानसं मानसं विना | - यमक अलंकारः 

shaalaa.com
सूक्तिसुधा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सूक्तिसुधा - अभ्यासः [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 6 सूक्तिसुधा
अभ्यासः | Q 11. (ख) | पृष्ठ ६५

संबंधित प्रश्न

मरालस्य मानसं कं विना न रमते।


विद्वान् कम् अपेक्षते?


सहसा कि न विद्धीत? 


महात्मनां प्रकृतिसिद्धं किं भवति?


पापात् क: निवारयति?


सन्त: कान पर्वतीकुर्वन्ति? 


कूपखननं कदा न उचितम्?


सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।


निम्नलिखितश्लोकयो: अन्वयं लिखत ।

नीरक्षीरविवेके  ______


निम्नलिखितश्लोकयो: अन्वयं लिखत ।

विपदि धैर्यम्याभ्युदये ______ 


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

नीरजम्


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

रसालः 


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

पौरुषः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

विमृश्यकारिणः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

जरा


निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।

(क) मरालस्य  (i)  आश्रयते
 (ख)  अवलम्बते  (ii)  ब्रह्मणा
 (ग)  अधुना  (iii)  विशदीकृत्य
 (घ)  विधात्रा  (iv)  हंसस्य
 (ङ)  पर्वतीकृत्य  (v)  साम्रतम्
 (च)  नीरजं  (vi)  आम्र:
 (छ)  रसाल:  (vii)  विभूतय:
 (ज)  सम्पद् :  (viii)  कमलम्
 ( झ)  यशसि  (ix)  कीर्तो

अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

मूख : - ______ 


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

उपेक्षते - ______ 


अधोलिखितशब्दानां समासविग्रह: कार्य:।

अलिमाल : 


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वाक्पटुता


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

चन्द्रोज्ज्वला :


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

अप्रतिहता


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वागभूषणम् 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

गुणानां लुब्धा: ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

प्रकृत्या सिद्धम - ______


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

आत्मन: श्रेयसि ______ 


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

तावत् कोकिल ...................... समुल्लसति॥।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

विपदि धैर्यमथा .............................. महात्मनाम्।।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

केयूराणि न .................................. भूषणम्।।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः। 


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×