हिंदी

विद्वान् कम् अपेक्षते? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

विद्वान् कम् अपेक्षते?

एक पंक्ति में उत्तर

उत्तर

विद्वान् दैष्टिकताम् अपेक्षते ।

shaalaa.com
सूक्तिसुधा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सूक्तिसुधा - अभ्यासः [पृष्ठ ६२]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 6 सूक्तिसुधा
अभ्यासः | Q 1. (ग) | पृष्ठ ६२

संबंधित प्रश्न

सर्वत्र कीदृशं नीरम् अस्ति?


मरालस्य मानसं कं विना न रमते।


सत्कवि: कौ द्वौ अपेक्षते?


सहसा कि न विद्धीत? 


महात्मनां प्रकृतिसिद्धं किं भवति?


पापात् क: निवारयति?


कीदृशं भूषणं न क्षीयते?


कूपखननं कदा न उचितम्?


अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।


अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यम: कीदृशः।


सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।


निम्नलिखितश्लोकयो: अन्वयं लिखत ।

विपदि धैर्यम्याभ्युदये ______ 


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

नीरजम्


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

विमृश्यकारिणः


निम्नलिखितशब्दानां सार्थकं मेलनं क्रियताम् ।

(क) मरालस्य  (i)  आश्रयते
 (ख)  अवलम्बते  (ii)  ब्रह्मणा
 (ग)  अधुना  (iii)  विशदीकृत्य
 (घ)  विधात्रा  (iv)  हंसस्य
 (ङ)  पर्वतीकृत्य  (v)  साम्रतम्
 (च)  नीरजं  (vi)  आम्र:
 (छ)  रसाल:  (vii)  विभूतय:
 (ज)  सम्पद् :  (viii)  कमलम्
 ( झ)  यशसि  (ix)  कीर्तो

अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

मूख : - ______ 


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

पुण्यात् 


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

उपेक्षते - ______ 


अधोलिखितशब्दानां समासविग्रह: कार्य:।

अलिमाल : 


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वाक्पटुता


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

अप्रतिहता


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वागभूषणम् 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

वनस्य अन्तरे ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

प्रकृत्या सिद्धम - ______


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

उपकारस्य श्रेणिभि: ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

आत्मन: श्रेयसि ______ 


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

तावत् कोकिल ...................... समुल्लसति॥।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

स्वायत्तमेकान्त....................... मौनमपणि्डतानाम्।।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

विपदि धैर्यमथा .............................. महात्मनाम्।।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

केयूराणि न .................................. भूषणम्।।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना। 


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वागभूषणं भूषणम्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×