Advertisements
Advertisements
प्रश्न
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
वनस्य अन्तरे ______
उत्तर
वनस्य अन्तरे - वनान्तरे
APPEARS IN
संबंधित प्रश्न
सर्वत्र कीदृशं नीरम् अस्ति?
विद्वान् कम् अपेक्षते?
य: यस्य प्रिय: स: तस्य कृते किं भवति?
सहसा कि न विद्धीत?
विधात्रा कि विनिर्मितम्?
अपणिडतानां विभूषणं किम्?
पापात् क: निवारयति?
सन्त: कान पर्वतीकुर्वन्ति?
कीदृशं भूषणं न क्षीयते?
कूपखननं कदा न उचितम्?
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।
सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।
सन्त: ______ प्रवदन्ति।
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
विपदि धैर्यम्याभ्युदये ______
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
नीरजम्
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
रसालः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
पौरुषः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
जरा
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
अप्रिय : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
उपेक्षते - ______
अधोलिखितशब्दानां समासविग्रह: कार्य:।
अलिमाल :
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वाक्पटुता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
चन्द्रोज्ज्वला :
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
अप्रतिहता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वागभूषणम्
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
गुणानां लुब्धा: ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
प्रकृत्या सिद्धम - ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
आत्मन: श्रेयसि ______
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
तावत् कोकिल ...................... समुल्लसति॥।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
स्वायत्तमेकान्त....................... मौनमपणि्डतानाम्।।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
केयूराणि न .................................. भूषणम्।।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वागभूषणं भूषणम्।