Advertisements
Advertisements
प्रश्न
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
अप्रतिहता
उत्तर
अप्रतिहता - न प्रतिहता - नञ्तत्पुरुष समास
APPEARS IN
संबंधित प्रश्न
सर्वत्र कीदृशं नीरम् अस्ति?
मरालस्य मानसं कं विना न रमते।
विद्वान् कम् अपेक्षते?
सत्कवि: कौ द्वौ अपेक्षते?
य: यस्य प्रिय: स: तस्य कृते किं भवति?
सहसा कि न विद्धीत?
विधात्रा कि विनिर्मितम्?
पापात् क: निवारयति?
सन्त: कान पर्वतीकुर्वन्ति?
कीदृशं भूषणं न क्षीयते?
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
वृणते हि विमृश्यकारिणं गुणलुब्धा: स्वयमेव सम्पदः।
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यम: कीदृशः।
सत्कविरिव विद्वान् शब्दार्थो ______ अपेक्षते।
सन्त: ______ प्रवदन्ति।
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
विपदि धैर्यम्याभ्युदये ______
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
पौरुषः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
विमृश्यकारिणः
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
मूख : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
अप्रिय : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
पुण्यात्
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
उपेक्षते - ______
अधोलिखितशब्दानां समासविग्रह: कार्य:।
अलिमाल :
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वाक्पटुता
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
वनस्य अन्तरे ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
गुणानां लुब्धा: ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
प्रकृत्या सिद्धम - ______
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
तावत् कोकिल ...................... समुल्लसति॥।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
विपदि धैर्यमथा .............................. महात्मनाम्।।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वागभूषणं भूषणम्।