हिंदी

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत। क्रीडाक्षेत्रे छात्राः पठथः। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

क्रीडाक्षेत्रे छात्राः पठथः

विकल्प

  • पठसि

  • पठथ

  • पठामः

  • पठन्ति

MCQ

उत्तर

क्रीडाक्षेत्रे छात्राः पठन्ति

shaalaa.com
अशुद्धिसंशोधनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

वयं चित्रं पश्यन्ति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्वं पाठं स्मरतु


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

सः पीतः वस्त्रं धारयति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्रीणि वृक्षाः तत्र शोभन्ते।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

ताः महिलाः न गमिष्यति


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

त्वम् किं क्रियते?


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

सः तत्र न सन्ति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अमितेन एतत् कार्यं करोति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

यूयं तत्र न गन्तव्यम्।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

कन्याः पाठं पठति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

तेन भोजनं खादनीयानि


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अम्बा तत्र सन्ति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अस्माभिः फलानि खाद्यते।


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

बलीवर्द: शरीरेण दुर्बलम्‌ आसीत्‌।


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

महावृक्षा: सेवितव्य:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×