हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत - भोजः किमपि वत्सराजं कथ्‌ + क्तवतु। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -

भोजः किमपि वत्सराजं कथ्‌ + क्तवतु

विकल्प

  • कथितवान्‌ 

  • कथितवती

  • कथयन्‌ 

  • कथितः

MCQ

उत्तर

कथितवान्‌ 

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×