Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
भोजः किमपि वत्सराजं कथ् + क्तवतु।
पर्याय
कथितवान्
कथितवती
कथयन्
कथितः
MCQ
उत्तर
कथितवान्
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?