मराठी

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत - गुण + इन्‌ गुणं वेत्ति, न वेत्ति निर्बलः। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -

गुण + इन्‌ गुणं वेत्ति, न वेत्ति निर्बलः।

पर्याय

  • गुणः 

  • गुणिनः

  • गुणी 

  • गुणिनि

MCQ

उत्तर

गुणी 

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×