Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
गुण + इन् गुणं वेत्ति, न वेत्ति निर्बलः।
पर्याय
गुणः
गुणिनः
गुणी
गुणिनि
MCQ
उत्तर
गुणी
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?