Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
दौवारिकः तु तम् नी + शतृ एव प्राचलत्।
पर्याय
नयत्
नयन्
नीतवान्
नीतिः
MCQ
उत्तर
नयन्
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?