English

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत - दौवारिकः तु तम्‌ नी + शतृ एव प्राचलत्‌। - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -

दौवारिकः तु तम्‌ नी + शतृ एव प्राचलत्‌।

Options

  • नयत्‌ 

  • नयन्‌

  • नीतवान्‌ 

  • नीतिः

MCQ

Solution

नयन्‌

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×