Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
दौवारिकः तु तम् नी + शतृ एव प्राचलत्।
विकल्प
नयत्
नयन्
नीतवान्
नीतिः
MCQ
उत्तर
नयन्
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?