हिंदी

छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।

विकल्प

  • रचयन्ति

  • गृहीत्वा

  • सहसा

  • जिज्ञासा

  • सह

MCQ
रिक्त स्थान भरें

उत्तर

छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।

shaalaa.com
संसारसागरस्य नायकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: संसारसागरस्य नायकाः - अभ्यासः [पृष्ठ ५५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 8 संसारसागरस्य नायकाः
अभ्यासः | Q 5. (क) | पृष्ठ ५५

संबंधित प्रश्न

 कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?


 के शिल्पिरूपेण न समादृता: भवन्ति?


तडागा: कुत्र निर्मीयन्ते स्म?


गजधरा: कस्मिन्‌ रूपे परिचिता:?


 गजधरा: किं कुर्वन्ति स्म?


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

गजधर: सुन्दर: शब्द: अस्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

तडागा: संसारसागरा: कथ्यन्ते।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ + ______ = स्मरणार्थम्‌।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

इति + अस्मिन्‌ = ______।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

सहसा +एव =______ ।


मालाकारा: पुष्पै: माला: ______।


 मम मनसि एका ______ वर्तते।


रमेश: मित्रै: ______ विद्यालयं गच्छति।


______ बालिका तत्र अहसत।


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

______ सर्वत: अट्टालिका: सन्ति। (नगर)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

बालका: ______ सह पठन्ति। (बालिका)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

शिशु: ______ सह क्रीडति। (मातृ)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×